SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६९॥ साथ मे, मोचनीयस्त्वयाऽधुना । धुनाति स्वास्थ्यवृक्षं हि, प्रियविश्लेषकुञ्जरः ॥ २०३ ॥ किंचौत्सुक्यं तव भवेद्विना येनाङ्गनादिना । तं चानयेः सहाऽभीष्टवियोगः खलु दुःसहः ॥ २०४ ॥ सार्थैश: स्मा दुमचा, जन्मभूर्यद्यपि प्रभो ! । त्वां तथाऽप्यनुयास्यामि, स्वामिंस्त्वत्प्रेममोहितः ।। २०५ ।। पत्नी पतिव्रता मित्रं, सौस्थ्यदौःस्थ्यसमक्रियम् । स्वामी चाकृत्रिमप्रेमा, विना पुण्यैर्न लभ्यते ॥ २०६ ॥ इत्युदित्वा गृहं गत्वा, सख्यौ सख्यौकसि स्वके । गृहव्यापारमारोप्य, सर्व सर्वगुणान्विते ॥ २०७ ॥ आत्तसारपरीवारः, समं चम्पकमालया । सार्थनाथः क्षमानाथस्कन्धावारमुपासरत् ॥ २०८ ॥ ततोऽथ प्रस्थितः प्रातर्जा मध्यन्दिनक्षणे । सैन्यं न्यस्य क्वाऽपि तस्थौ, भूकान्तः श्रान्तसैनिकः ॥ २०९ ॥ सूपकारांस्तदा पाकसामग्रीकरणोद्यतान्। न्यवारयनृपः सर्व, यक्षा दास्यन्त इत्ययम् ।। २१० ।। स्वयं तु विधिनिष्णातः, स्नातः पेटाः प्रकाश्य ताः । औत्सुक्यात् पुष्पधूपाद्यैर्यक्षानानर्च तान् नृपः ॥ २१९ ॥ भक्तिप्रह्वोऽब्रवीच्चैवं भोः ! प्रसीदन्तु गृह्णकाः । सैन्ययोग्यां रसवर्ती, सार्थेशस्येव दत्त मे ॥ २१२ ॥ यथा बुभुक्षितान् श्रान्तान्, भोजयित्वा जनानमून् । युष्मच्छक्तिं विवेकं च, स्वकं सफलयाम्यहम् ॥ २१३ ॥ तेऽथ स्माहुर्नृपाऽऽपीडं, व्रीडापीडाऽऽकुला अपि । नोपलक्षयसि स्वामिन्!, स्वभृत्यान् किं वदस्यदः ? ॥ २१४ ॥ ये सार्थैशवशाशीलपरीक्षार्थं गतास्तदा । निजान् जानीहि भूजाने !, तानस्मान्नर्मधीसखान् श्रीचम्पकमाला कथा । ॥६९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy