________________
श्रीजैन कथासंग्रहः
॥७२॥
सुदुष्पालं, शीलं वाचा ततोऽपि च। मनसा तु सुशीलत्वं यत्तल्लोकोत्तरं खलु ॥ २३८ ॥ यतः - नव्ये स्फूर्जति तारुण्ये, विकाराङ्कुरनीरदे । स्वकान्ताविरहे चान्तं राचान्तस्वास्थ्यशर्मणि ॥ २३९ ॥ वित्तादिमत्तामत्तेषु, वित्तेषु प्रगुणैर्गुणैः । कामं कामयमानेषु कामिषूपान्तगामिषु ॥ २४० ॥ अविद्यमानश्वशुराद्यङ्कुशाऽपि कुशाग्रधीः । शुद्धं शीलं यथा साऽधाद्विश्वेऽप्येवं दधातु का ? ।। २४१ ॥ त्रिभिर्विशेषकम् ॥ धन्यो धन्यैष सा यस्य, वल्लभा विश्वदुर्लभा । सीता शीलेन रूपेण, रतिर्बुद्ध्या च भारती ॥ २४२ ॥ इत्याद्युक्त्वा नृपः सार्थवाहमाहूय सत्वरम् । स्मित्वा स्माह सखे ! साधु, दत्ता मे वटवासिनः ।। २४३ ॥ अमी शठधियोऽप्युच्चैताः शालीनतां यया । अस्तु स्वस्ति भवत्पत्न्यै, तस्यै प्रबलशक्तये ॥ २४४ ॥ यद्वा नोलय्यते यद्वाक्, पुष्पाद्यैरप्यचेतनैः । तत्प्रभावादमी शाठ्यं जहुस्तत्र किमद्भुतम् ? ।। २४५ ।। स्तुवीत गुणिनं वीतमत्सरो नापरस्तु 'ना । स्तुवन्त्येनां पुनरमी, पूर्वमत्सरिणोऽप्यो । २४६ ॥ यद्वा शीलमहिम्नायां स्तुवीरंस्त्रिदशा अपि । उवस्पृशो न कुर्वीरन्, शस्तास्तत्संस्तवं कथम् ? ॥ २४७ ॥ यः शीलमहिमा लब्धवर्णः शास्त्रेषु वर्ण्यते। सोऽनया सत्यतां निन्ये, सत्या संशुद्धशीलया । । २४८ ॥ तदियं दविता श्रेष्ठिन् ! श्रेष्ठा कल्पलतेव ते । गुणप्रसूनैः
१ अन्तर्हृदये आचान्तं भक्षितं विनाशितमिति यावत् स्वास्थ्यशर्म येन स तथा तस्मिन् । २ नरः ।
श्रीचम्पकमाला
कथा ।
110211