Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥७२॥
सुदुष्पालं, शीलं वाचा ततोऽपि च। मनसा तु सुशीलत्वं यत्तल्लोकोत्तरं खलु ॥ २३८ ॥ यतः - नव्ये स्फूर्जति तारुण्ये, विकाराङ्कुरनीरदे । स्वकान्ताविरहे चान्तं राचान्तस्वास्थ्यशर्मणि ॥ २३९ ॥ वित्तादिमत्तामत्तेषु, वित्तेषु प्रगुणैर्गुणैः । कामं कामयमानेषु कामिषूपान्तगामिषु ॥ २४० ॥ अविद्यमानश्वशुराद्यङ्कुशाऽपि कुशाग्रधीः । शुद्धं शीलं यथा साऽधाद्विश्वेऽप्येवं दधातु का ? ।। २४१ ॥ त्रिभिर्विशेषकम् ॥ धन्यो धन्यैष सा यस्य, वल्लभा विश्वदुर्लभा । सीता शीलेन रूपेण, रतिर्बुद्ध्या च भारती ॥ २४२ ॥ इत्याद्युक्त्वा नृपः सार्थवाहमाहूय सत्वरम् । स्मित्वा स्माह सखे ! साधु, दत्ता मे वटवासिनः ।। २४३ ॥ अमी शठधियोऽप्युच्चैताः शालीनतां यया । अस्तु स्वस्ति भवत्पत्न्यै, तस्यै प्रबलशक्तये ॥ २४४ ॥ यद्वा नोलय्यते यद्वाक्, पुष्पाद्यैरप्यचेतनैः । तत्प्रभावादमी शाठ्यं जहुस्तत्र किमद्भुतम् ? ।। २४५ ।। स्तुवीत गुणिनं वीतमत्सरो नापरस्तु 'ना । स्तुवन्त्येनां पुनरमी, पूर्वमत्सरिणोऽप्यो । २४६ ॥ यद्वा शीलमहिम्नायां स्तुवीरंस्त्रिदशा अपि । उवस्पृशो न कुर्वीरन्, शस्तास्तत्संस्तवं कथम् ? ॥ २४७ ॥ यः शीलमहिमा लब्धवर्णः शास्त्रेषु वर्ण्यते। सोऽनया सत्यतां निन्ये, सत्या संशुद्धशीलया । । २४८ ॥ तदियं दविता श्रेष्ठिन् ! श्रेष्ठा कल्पलतेव ते । गुणप्रसूनैः
१ अन्तर्हृदये आचान्तं भक्षितं विनाशितमिति यावत् स्वास्थ्यशर्म येन स तथा तस्मिन् । २ नरः ।
श्रीचम्पकमाला
कथा ।
110211

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268