Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥६०॥
किं चास्याः सत्प्रशस्याहो!, धिषणा धिषणाधिका । यया दम्मानिता बुद्धिनिचिता वञ्चिता वयम् ॥१४॥ विषयात वयं यद्वा, स्वदोषेणैव वञ्चिताः । लभन्ते शलभा यदिन्धनत्वं 'धनञ्जये॥ १५॥ विषयाऽऽशामयध्वस्तविवेकवरलोचनान् । धिगस्मान् गर्तपतितान्, द्विरदानिव दुर्मदान् ॥ ९६ ॥ विषयाऽऽमिषलीनानां, मीनानामिव दुर्धियाम् । दुर्दशागलिसम्बन्धः, स्यादेवात्र किंमद्धतम् ? ॥९७॥ तद्विषाद्विषया नूनं, गुणैर्वर्णेन चाधिकाः। विषं हि बाधते भुक्तं, विषयास्त्वीहिता अपि॥९८॥ अस्याः शीलक्षयं कर्तुकामा: कामाऽऽकुला वयम् । अप्राप्तकामाः प्राप्ताः स्मो, हि दशां कामतर्किताम् ॥१९॥ गर्ने कूपानुरूपेऽस्मिन्, पातिताः पातकैः स्वकैः। स्थास्यामः कथमाकालं, नरके नारका इव ? ॥१०॥ अनुक्त्वोपागतान् गर्तागतान् दुष्कर्मसङ्गतान् । मार्गयन् भृत्यवर्गोऽपि, लप्स्यतेऽस्मान् कथं हहा ? ॥१०१॥ गतदस्मान्महावर्तादिव पोताः कथं वयम् । निर्यास्यामः स्वसौधेच, यास्यामः श्यामबुद्धयः ?॥१०२॥ इत्यादि प्रलपन्तस्ते, चिन्ताक्रान्ततया भृशम् । गतसूकरवत्तत्र, गर्ते तस्थुः सुदुःखिता ॥१०३॥अथो दवरिकाबद्धशिक्ककस्थैः शरावकैः।आदाय कोद्रवाद्यन्नं, करकैः सलिलं पुनः॥१०॥ भोः सावधानाः! गृहीत, भोजनादीति वादिनी। दयां कृत्वा दयाञ्चक्रे, सा तेषां प्रत्यहं सती॥१०५॥ १ वह्नौ।
॥६०॥
.

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268