________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥६०॥
किं चास्याः सत्प्रशस्याहो!, धिषणा धिषणाधिका । यया दम्मानिता बुद्धिनिचिता वञ्चिता वयम् ॥१४॥ विषयात वयं यद्वा, स्वदोषेणैव वञ्चिताः । लभन्ते शलभा यदिन्धनत्वं 'धनञ्जये॥ १५॥ विषयाऽऽशामयध्वस्तविवेकवरलोचनान् । धिगस्मान् गर्तपतितान्, द्विरदानिव दुर्मदान् ॥ ९६ ॥ विषयाऽऽमिषलीनानां, मीनानामिव दुर्धियाम् । दुर्दशागलिसम्बन्धः, स्यादेवात्र किंमद्धतम् ? ॥९७॥ तद्विषाद्विषया नूनं, गुणैर्वर्णेन चाधिकाः। विषं हि बाधते भुक्तं, विषयास्त्वीहिता अपि॥९८॥ अस्याः शीलक्षयं कर्तुकामा: कामाऽऽकुला वयम् । अप्राप्तकामाः प्राप्ताः स्मो, हि दशां कामतर्किताम् ॥१९॥ गर्ने कूपानुरूपेऽस्मिन्, पातिताः पातकैः स्वकैः। स्थास्यामः कथमाकालं, नरके नारका इव ? ॥१०॥ अनुक्त्वोपागतान् गर्तागतान् दुष्कर्मसङ्गतान् । मार्गयन् भृत्यवर्गोऽपि, लप्स्यतेऽस्मान् कथं हहा ? ॥१०१॥ गतदस्मान्महावर्तादिव पोताः कथं वयम् । निर्यास्यामः स्वसौधेच, यास्यामः श्यामबुद्धयः ?॥१०२॥ इत्यादि प्रलपन्तस्ते, चिन्ताक्रान्ततया भृशम् । गतसूकरवत्तत्र, गर्ते तस्थुः सुदुःखिता ॥१०३॥अथो दवरिकाबद्धशिक्ककस्थैः शरावकैः।आदाय कोद्रवाद्यन्नं, करकैः सलिलं पुनः॥१०॥ भोः सावधानाः! गृहीत, भोजनादीति वादिनी। दयां कृत्वा दयाञ्चक्रे, सा तेषां प्रत्यहं सती॥१०५॥ १ वह्नौ।
॥६०॥
.