________________
श्रीचम्पकमाला
श्रीजैन कथासंग्रहः
कंथा।
॥५९॥
बिभ्रन्मारामदीपकम् ॥८१॥ एलादिमिश्रताम्बूलसौरभभ्राजिताननः । कर्पूरमिश्रघुसृणपङ्कपडिलभूधनः ॥८२॥ माल्यगर्भितधम्मिल्लजितोपात्तेन्दुराहुकः । पुष्पधन्वधनुष्कल्पपुष्पमालाऽऽन्यकन्धरः ॥ ८३॥ कस्तूरीपछिलश्मश्रुधूपधूपितचीवरः । रात्रौ तस्यामगात्तस्याः, सन्निधौ धीसखोऽपि सः॥ ८४॥ चतुर्भिः कलापकम् ।। महत्या प्रतिपत्त्या, तं, सा सती समुपाचरत् । अन्तर्गुञ्जेव नीरागा, श्रयन्ती रक्ततां बहिः ॥८५॥ प्रोन्मादसचिवः सोऽथ, सचिवः करसज्ञया। प्रदर्शिते तया सद्यस्तत्रापवरकेऽविशत् ॥८६॥ उपाविशच्च पह, यावत्तत्रासमीक्ष्य सः । तावत्तदाशया साकं, तुत्रुटुस्तल्पतन्तवः ॥ ८७ ॥ अन्तर्गत निराधारः, पापात्मा सोऽपतत्ततः । प्रस्तावयन्निव श्वभ्रपातमायतिभाविनम् ॥८८॥
इतश-परेऽपि विक्रमादित्यामात्यास्तत्रागता: पुरा। सहस्रदेवश्रीसारबुद्धिसारावयास्त्रयः॥ ८॥ तस्यै पृथग् दूतिकास्यैरावेदितनिजाशयाः । तस्या एव निशोऽन्यान्ययामेष्वाकारितास्तया ॥ १० ॥ तथैवोपागतास्तत्र, तल्पे तत्रोपवेशनात् । तस्मिन्नेवापतन् गर्ते, मिथः सङ्गोत्सुका इव ॥ ९१ ॥ त्रिभिर्विशेषकम्॥ गर्तातलं सिकतिलं, वीक्ष्य तेऽथ जगुर्मिथः। अहो! दयालुरेषा यन्नाङ्गभङ्गं चकार नः ॥१२॥गर्ताप्रपातनं त्वेतत्तया शिक्षाकृते कृतम्। सन्तोऽप्यापातकटुकं, कुर्वन्त्यायतिसुन्दरम् ॥१३॥ १संयुक्तः॥
॥५॥