Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 219
________________ श्रीचम्पकमाला कथा। कथासंग्रह: ॥६७॥ सार्थेशदत्तताम्बूलबीटकास्वादसुन्दरः॥१७९ ॥ अमात्ययक्षदत्तैः सन्माल्यभूषणचीवरैः। 'आतद्धजिव्यं धनिना, कृतिना कृतसत्कृतिः॥१८०॥ सार्थनाथं धरानाथः, सोपरोधमदोऽवदत् । देहि यक्षानमन्मह्यं, मित्र ! चित्रविधायिनः ॥ १८१॥ त्रिभिर्विशेषकम् ॥ एते यद्यपि दुर्देयाश्चिन्तामणिवदिष्टदाः। तथापि प्रार्थनामेनां, सखे! मा मे कृथा वृथा॥ १८२॥ सार्थवाहस्ततः स्माह, स्वामिन् ! किमिदमुच्यते ?। नान्यस्यापि वृथा कुर्वे, प्रार्थनां किं पुनः प्रभोः ? ॥१८३ ॥ शक्तिमानपि यो वाञ्छां, पूरक्षेत्रार्थिन: पुमान् । तरवोऽपि ततः श्रेष्ठा, यथाशक्त्युपकारिणः॥१८४॥ यद्वा सेवकसत्कं यत्, सर्व स्वामिन एव तत् । तत्स्वामिसत्का एवामी, तेनात्र प्रार्थनाऽपि का॥१८५ ॥ सेवकेन च सद्वस्तु, दातव्यं स्वामिनां स्वयम् । इत्यमून् दातुमेवाहं, भोक्तुमामन्त्रयं प्रभून् ॥ १८६ ॥ स्वामिना च स्वयममी, प्राषिता: प्रार्थितावहाः । एतद्वितरणोत्साहस्ततो मेऽवर्द्धताधिकम् ॥ १८७ ॥ उपयोगोऽप्यमीषां स्याद्यान् स्वामिनिकेतने । तत्कृतार्था भवन्त्वेते, त्वदिष्टादिष्टसाधनात् ॥ १८८ ॥ स्कन्धावारे वृषस्कन्धाधुना पादोऽवधार्यताम् । तत्रानेष्ये दुतं पश्चान्मजूषानिहितानमून् ॥ १८९ ॥ तेनैव मुदितोऽत्यर्थ, मुदितो भूधवस्ततः । अगच्छत् स्वच्छधी: सेनानिवेशं सपरिच्छदः ॥ १९० ॥ आ समन्तात्-तत्-तस्य-राज्ञः, भुजिष्य-किंकरः ॥६७॥

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268