Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
संस्कृत स्तोत्रादि संग्रह
३४७
-
भगवद्वचनश्रद्धानात् कामितप्राप्तिर्भवतीत्याह
संसारकाननपरिभ्रमणश्रमेण,
क्लान्ताः कदापि दधते वचन कृत ते । ते नाम कामितपदे जिन देह भाज
स्वासं विहाय भवतः स्मरणाद् ब्रजन्ति ।। ४०॥ भगवद् पं दृष्ट्वा सुरूपा अपि स्वरूपमदं मुञ्चन्तीत्याह
सर्वेन्द्रियैः पटुतरं चतुरस्रशोभ
त्वां सत्प्रशस्यमिह दृश्यतरं प्रदृश्य तेऽपि त्यजन्ति निजरूपमदं विभो । ये
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥
निर्वन्धनं जिन ध्यायन्तो निर्वन्धना भवन्तीत्याह
छित्वा दृढानि जिन | कर्मनिबन्धनानि
सिद्धस्त्वमापिथ च सिद्धपद प्रसिद्धम् । एवं तवानुकरणं दधते तकेऽपि
सद्यः स्वयं विगतबन्धभया भवन्ति ।। ४२ ।। • भगवत्स्तोत्राध्ययनान् सर्वोपद्रवनाशो भवतीत्याह
न व्याधिराधिरतुलोऽपि न मारिरारं,
नो विड्वरोऽ शुभतरो न दरो ज्वरोऽपि । व्यालोऽनलोऽपि न हि तस्य करोति कष्ट ।
यस्तावक स्तवमिमं मतिमानधीते ।। ४३ ।।

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478