Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 464
________________ सस्कृत स्तोत्रादि सग्रह ३८३ इष्टं मृटतरं च वर्णनमथो प्रस्तूयते ते क्रमाद्गंगावद्गजगण्डवद् गगनवद्गागेयवद्गेयवत् ।।११।। (कलशः) इत्थं वांञ्छितदानदैवततर्यः शासनाधीश्वरः । श्रीवीरः शिवतातिराततयशाः श्रीधर्मतो वर्द्धनः, नूतो नूतन नूतन घु तिमयः काव्यैसमस्यामयै ये ध्यायेयुरिमं जिनं जगतितेस्यु जन्तवः कन्तवः ॥१२॥ । व्यस्त-समस्त मध्योत्तर प्रश्नमय काव्यम् के पत्यौ सति भूपणोत्सवधराः १, श्रेष्ठास्तु के प्राणिपु ? सर्वत्रादरता लभेत भुवि कः ? के बन्दिना स्युगृहाः ? का का भाग्यवता भवत्प्रतिपद ? के कांदशीकागिना ? के धन्या निज संपदा विलसने ? "दानप्रकारादराः" ॥१॥ धान्यावर्थ उदूखले भवति का स्वाा समेषा च का ? कार्या नत्रजन गुरौ लसति का शोभा च राज्ये तथा ? सप्तास्यस्तरणे रथ वहति कः ? सव्वंसहा का स्मृता ? कुग्रामे वसता सता भवति का ? "सुज्ञान नीवीक्षितिः" ॥२॥ रामे १८ऽर्था त्वं संबोधय कामकेशवविधी-शानश्रियःस्वं मम, दातृणा च हरौ सदाऽत्र भवताच्छीतापतौ सुन्दरि!

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478