Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
धर्मवीन ग्रन्धावली पयाया स्युरुदन्वता बुधजन सगृह्यमाणा अमो;
अम्भोधिर्जलधि पयोधिरुदधिर्वारानिधिवारिधि ॥४|| जिन भजता मिति झल्लरीयं, प्रवक्ति लोकानिव वाद्यमाना।
वृद्ध्वनेरर्थत एव ठस्य, टंठंठठंठंटठठठठठः।।६।। दान तपः शीलमशेपपुण्य, ज्ञानञ्च विज्ञानमपीह भावः । त्वन्छासनेनेश विना कृततत्, ठठठठठंठठठंठठंठः ॥॥ जिनवचन मिद तेऽनन्तकृत्वोऽधिकारे,
प्रययुरणुनिगोदं ज्येष्ठपञ्चेन्द्रियाश्च । युगपदिह विपच स्यात्कदाचिन्न चित्र, ___ मशकगलकमध्ये हस्तियूथं प्रविष्टम् ॥७॥ मन इदमगुरुपं न्यायसिद्ध मदीयं,
मदमदनमतंगा यान्ति तन्मध्यदेश । अहमिह किमु कुर्य्या देव साक्षादजय्यं.
मशकगलकमध्ये हस्तियूथं प्रविष्टम् ||८|| नवन नमनं मह्न वचनं, कुरुते कुरुते कुरुते कुरुते ।। तव यः स यशः शिव मा च सुखं, लभते लभते लभते लभते ।।६।। दीव्यदीधिति दिक् चतुष्कसदृशंभामण्डलपृष्ठतः
__ कृत्वाऽऽसीनमहो चतुमुखविधुश्रेष्ठाऽऽस्य नंतु त्वकां । आयातः स्मयदा विमानसहितौ श्रीपुष्पदन्तौ तदा,
चन्द्राः पञ्च तथैव पञ्च रवयो दृष्टा जनै भूतले ॥१०॥ पुण्या ते प्रकृतिः प्रभो परसुरो वाई मदाढ्य सदा,
सद्रव्योऽपि निराश्रयोऽसि मदनानीकपरिनन् स्फुट ।

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478