Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
संस्कृत स्तोत्रादि सग्रह
३८१
.
वयं
ललाट आधाय विधाय सल्लयं ।
च यूयं शुभधर्मशीला, भजाम भव्या विलसामलीला ॥३॥ इति श्रीऋषभदेवस्तवनम्
समस्यामयं श्रीमहावीरस्तवनम्
श्रीमद्वीर तथा प्रसीद सततं मे स्यादियं भावना,
संसारं तु वरं च जीवितमथो त्वदर्शनात्क मन । भोगान् सर्वकुटुम्बकं क्रमतया जानामि पक्वेतर
"जम्बूवज्जलबिन्दुवज्जलजवजंबालवज्जालवन्" ॥२॥ स्थाने तज्जिननूयसे बुधजनस्त्वं दुष्टकष्टापहो,
भ्रान्त्या भुक्तविपं त्वगाधमुदक शत्रूछूितं शस्त्रकम् । दावाग्निः प्रबलो महाँश्च निगडस्त्वन्नामत स्यात्क्रमा
जम्बूवज्जलबिन्दुवज्जलजवज्जबालवज्जालवत् ॥२॥ सोऽपि त्वा प्रणनामय शिवमते श्रीशैवराजो मुनि__ येनामी लवणाम्बुधिप्रभृतयो दृष्टा हि सप्त क्रमात् । क्षीरोदोदधिभृद्धृतोदकइराभृच्चेक्षवा स्वादुव,
अम्भोधिर्जलधि पयोधिरुदधिर्वारानिधिर्वारिधि ॥३॥ ये त्वा श्रीजिन संश्रयन्ति हि जनास्ते स्युजिनाख्याधरास्तद्य क्तं जलपर्यया इव विमा प्राप्ताऽधिरित्यक्षरं ।

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478