Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 432
________________ संस्कृत स्तोत्रादि संग्रह ३५१ श्रीजिनकुशलसूरीणामष्टकम् यो नातृनिव सेवकानपि सदा वर्भत्ति कुर्वन मुदं, विच्छिदन वियदं ददच्छुभपदं सपादयन् सपर्दै । मन्यन्ते हि यकं पितामहतया विश्वेऽत्र विश्वे जनाः, सोऽय वः कुशलानि जैनकुशलश्वकर्तु विद्याचणः ।। येऽरण्येपु पिपासवः प्रपतिता ध्युगुरु मानसे, नानागत्यवितत्यमेघमतुलं वः पाययामास यः । योऽचाप्येप उदन्यतो वहुजनान के धापयेद्धयानतः, सोऽयं वः कुशलानि जैनकुशलश्वकर्तु विद्याचणः।२। लोलोलोलति मिंगला कुलतमे सिन्धावगाधे भृशं, मज्जन्त प्रविलोक्य सेवकगण सत्रा वहित्रेण वै । यस्तूणति मतीतरत्सकुशलदं दोा गृहीत्वा दृढं, सोऽयं वः कुशलानि जैनकुशलश्वक विद्याचणः ।। वारीशोत्तरणे रणे प्रहरणे नागे नगे पन्नगे, झंझाया विकटे झषे झषकुटे घट्टरघट्ट वटे । ध्यानावस्य मनागपीह लभते नो ईतिभीती नरः, सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।४। त्व चेदेनमनेनस सकृदपि स्नेहादसेविष्यथाः, रामे वेत्य रमा मनोरमतमा त्वा पर्यपासिष्यत ।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478