Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 459
________________ ३७८ धर्मवद्धन ग्रन्थावली - - जैबातृकः प्राति जयं यशः क्रियम् । मोमो भिनत्तीतिमनीतिजा भियं, बुधो ददातीह बुधाञ्चिता धियम् ॥२॥ गुरु गुरु ज्ञानगुणं विधत्ते, काव्यः कला काव्य कलाञ्च दत्त ।। शनिः शुभं राहुरय शिखीश, नुः सेवितु यच्छति वीरमीशम् ॥ ३ ॥ एवं सेवा दधतः पञ्चजिनानां स्तवान्प्रपञ्चयते । ते सौख्यानि लभन्ते भव्यश्रीधर्मशीलभृतः ॥ ४ ॥ अष्टमङ्गलानि स्वस्तिकं चारुसिंहासनं कौस्तुभं, कामकुम्भः सरावादिमसंपुटं । मत्स्ययुनल सुखस्यार्पणं दर्पणं, नंदिकावर्तकं मङ्गलान्यष्ट वै ॥१॥ चतुर्दशम्वप्नाः श्वेतेभो वपभो हरिश्च कमला स्यात्पुष्पमालाद्वय, पूर्णन्दुश्च दिवाकरो ध्वजवरोऽभःपूर्णकुम्भःमरः ।

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478