Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 457
________________ धर्मवद्धन ग्रन्थावली इह जिनाधिपदुःपमवारके, किल मया किमऽदायि न वारके ॥४॥ राका भवानिव भवानिह भात्यतोऽपि, श्रेष्ठाः स्तुवन्ति शुभवन्तमहो भवन्तं । छिन्नार्तिराप्तभवता भवतापकी, तस्मै सदाऽत्र भवते भवते नमः स्तात् ।। १०॥ देवोऽधिकः प्रभवतो भवतो न कोऽपि, सेवाज जिष्णु-भवतो भवतोऽतिरम्या। सद्भक्तिरा भवति यं भवति प्रक्लप्ता, प्रोप्तातया शिवफला जिनधर्मसीता ।। ११ ।। श्रीनेमिस्तवनम् जिगाय यः प्राज्यतरस्मराजी, तत्याज तूण रमणीश्च राजीम् । राजेव योगीन्द्रगणे व्यराजीद् देयात्स नेमि वहुसौख्यराजीः ॥१॥ निजकुलकुलरत्नं वाञ्छितार्थच रत्न, तमसि गगनरत्न चित्कला रात्रिरत्नम् । नमितसकलदेवः क्रोधदावैकदेवः, प्रभवतु सुमुदे वः सतत नेमिदेवः ॥२॥

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478