Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 455
________________ धर्मवईन ग्रन्थावली पड्भिर्वाग्भो रसर्वा स्तुति सुरमवती-निर्मिता पार्श्वभत्तः, श्रीधर्माद्वद्वनेनामितसुकृतवता हादसुस्वाददास्तात् ।।११।। इतिश्रीगोडीपार्श्वनाथस्य स्तवन पदभाण समसस्कृतादि चातुमय श्रेयः क्रियान् watsar(८) श्रीपाधिीशितु वृह स्तवनम् सर्वश्रिया ते जिनराज राजतः, श्लोकोरित शुल्को गिरिराज-राजतः । अर्घप्रदानैरपि राजराजतः त्वत्कोऽतिरेको भुवि राजराजतः ॥१॥ स्मरणं कुरुते सदा यक स्तव तस्मै सुखवासदायकः । त्वमसि प्रभवे सदायकः प्रणमन्नेश भवेत्सदायकः ॥२॥ शुभहक . तव नाथ सेवक, नयते वाञ्छितमेव सेवकं । विबुधै विहितैकसेवक, त्वहते वश्मि हि मानसे वकं ॥३॥ तव ये चरणेऽत्रनामिनः

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478