Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 456
________________ सस्कृत स्तोत्रादि सग्रह स्युरहो ते तु कदापि नामिनः । मणिमाप्य मुनीश नाकिनः, किमु चित्र हि भवन्ति नाकिनः ॥४॥ जिनपार्श्वसुनाम तावक, शरण यः श्रयते न तावक । न पराभवितुं हि कोऽपि त, प्रभविष्णुः क्षितिपोऽपि कोपितं ॥५॥ परिहत्य वसुस्त्रियौ वने, निवसन्तीश यके हि यौवने । हृदि यैर्निहितं न नाम ते, विदधीरन्सहितं न नाम ते ॥ ६ ॥ गमित नरजन्म देवन हदि मे तेन कदापि देव नः । तदहं परवश्यतां गतः, परसेवा च मया कृतागतः ॥७॥ शुभवता भवता सुकृता कृताः, कतिचिदूर्ध्व जगत्प्रभुतामृताः । कतिचिदीश महोदयतायता, मम विधौ विहिता लसता सता ।। ८॥ मम सदा नतनिर्जरवारके, त्वयि विभौ सति पापनिवारके ।

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478