________________
सस्कृत स्तोत्रादि सग्रह
स्युरहो ते तु कदापि नामिनः । मणिमाप्य मुनीश नाकिनः,
किमु चित्र हि भवन्ति नाकिनः ॥४॥ जिनपार्श्वसुनाम तावक,
शरण यः श्रयते न तावक । न पराभवितुं हि कोऽपि त, प्रभविष्णुः क्षितिपोऽपि कोपितं ॥५॥
परिहत्य वसुस्त्रियौ वने, निवसन्तीश यके हि यौवने । हृदि यैर्निहितं न नाम ते,
विदधीरन्सहितं न नाम ते ॥ ६ ॥ गमित नरजन्म देवन
हदि मे तेन कदापि देव नः । तदहं परवश्यतां गतः,
परसेवा च मया कृतागतः ॥७॥ शुभवता भवता सुकृता कृताः,
कतिचिदूर्ध्व जगत्प्रभुतामृताः । कतिचिदीश महोदयतायता,
मम विधौ विहिता लसता सता ।। ८॥ मम सदा नतनिर्जरवारके,
त्वयि विभौ सति पापनिवारके ।