SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ धर्मवईन ग्रन्थावली पड्भिर्वाग्भो रसर्वा स्तुति सुरमवती-निर्मिता पार्श्वभत्तः, श्रीधर्माद्वद्वनेनामितसुकृतवता हादसुस्वाददास्तात् ।।११।। इतिश्रीगोडीपार्श्वनाथस्य स्तवन पदभाण समसस्कृतादि चातुमय श्रेयः क्रियान् watsar(८) श्रीपाधिीशितु वृह स्तवनम् सर्वश्रिया ते जिनराज राजतः, श्लोकोरित शुल्को गिरिराज-राजतः । अर्घप्रदानैरपि राजराजतः त्वत्कोऽतिरेको भुवि राजराजतः ॥१॥ स्मरणं कुरुते सदा यक स्तव तस्मै सुखवासदायकः । त्वमसि प्रभवे सदायकः प्रणमन्नेश भवेत्सदायकः ॥२॥ शुभहक . तव नाथ सेवक, नयते वाञ्छितमेव सेवकं । विबुधै विहितैकसेवक, त्वहते वश्मि हि मानसे वकं ॥३॥ तव ये चरणेऽत्रनामिनः
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy