________________
सस्कृत स्तोत्रादि सग्रह
३७३
(चूलिकापसाची) मतनमतसरवनवनदहनपावक,
सिद्धिसुभजुवतिसिंगारवरजावकं । जो हु तुह चलनजुकमचते सततं चकति सव्वे चना पास पनमंति ते ॥७॥
(अपभ्र सिका) तुहु राउल-राउलह सामि हु राउल रकह,
हिणसु दुहाइ सुहाइ कुगु सुमइ मा अवहीरह । पिक्खइ जुगु अजुग्गु ठाणु वरसतउ किं घणु,
पत्तउ पड़ जड होसु दुहियसा तुह अवहीरणु ॥८॥
(समसस्कृत) सज्जन्तु कामितविधाननिधानरूपं,
चित्त धरामि तव नाम सुगेयरूपं । इच्छामि कान्त मिदमेव भवे भवेऽह,
वामाङ्गजेह गुणगेह सुपूरितेहं 18 इम अरज अम्हारी ता हि पक्षीकुरु त्व,
गिणइज हित कीधु तस्य सत्यं गुरुत्वं । हिव मुझ सुख आपो, सा तवैवास्ति शोभा,
तुझ विण कहि स्वामी कस्य नो सन्ति लोभाः ॥१०॥ स्वर्भापा संस्कृतीया तदनु प्रकृतिजा मागधी शौरसेनी,
पेशाची द्वय गरुपाऽनुसृतविधिरपभ्रांसिकासूत्रवाक्यः ।