________________
३७२
धर्मवर्द्धन ग्रन्थावली
सद्भक्त्या भक्तलोका जिनवरंभवतो यत्र यत्र स्मरन्ति, साक्षात्तेषां समेषां वरमिह हि मुहुर्वाञ्छितं त्वं विधत्से । यात्रामायान्ति तत्ते कति कति च मया प्रत्ययाश्चात्र दृष्टा, हया मे चिक्त्वृतिस्तत इत इत आः कामये नान्य देवम् ॥ २॥
(प्राकृतचित्राक्षराछन्दः ) विविह सुविहिलच्छीवल्लिसंताणमेहं,
सुगुणरयणगेहं पत्तसप्पुण्णरेहं । दलियदुरियदाहं लद्धससिद्धिलाह, जलहिमिव अगाहं वंदिमो पासनाहं ॥३॥
(मागधी) शुलपुलनलवललुचिलविनिलमिदपलमानन्द,
सकलशुभाशुभशेविटपदशलशीलुहवंद । कलुनाशागल कुलकमलालिदिनेशलदेव, चलनशलोजमहं पनमामि निलंतलमेव ।।४।।
( सौरसेनी) - दटिनीदारनदरनपोय, दुरिदोहहुदासन-अदुलदोय। सपूरिदजगदीजंदुकाम पूरयमह वंछिद पाससामि || ||
(पसाची) तुहताहतवानलनासघनं, सुहतानसुकोवितगीतगुनं । धरनीसकनीस नत सात, नम पानजिनं सुसुहं तततं ।। ६ ।।