________________
सस्कृत स्तोत्रादि सग्रह
३७१
शान्तिनाथस्तवनम्
स्तुवन्तु त जिन सदोपकारतालताधनं,
स्वदेहदानतो यको ररक्ष रक्तलोचनम् । प्रसूदर स्थितेन सच्छुनंयुता प्रयुजिता,
त्वरा निजाःप्रजाज्जा राजा विवर्जिताःकृवाः १ अवाप्य येन जन्म चक्रवर्तिता प्रतिता, जगत्प्रभुत्वमाग्य कीर्तित्र्तिकी च नात्तता। अभीष्टदा दिवस्तरुर्घटो मणि स्त्रयोऽप्यमी, अनुत्वका तकास्तु सेवते सना सना भ्रमी ।। २॥
स्वकीयसेवकाय यः सुखं ददाति सत्वरं,
ततो मुदा तमाचिरेयमाचिरेयमीश्वरं । नमो नमोऽस्तु ते त्वया समो न कोऽप्यहो ऋभुः
सुधर्मशीलने भवेभवेस्त्वमेव मे विमुः॥३॥
-:
:
(७) श्रीगौडीपार्श्वनाथस्तवनम् प्रणमति यः श्रीगौडीपावं, पद्मा तस्य न मुञ्चति पावं, सुगुणजनं सुषमेव । कीर्तिस्फूतिरहो ईदृक्षाः यस्यजगति जागति समक्षा, ननमीह तमेव ।। १॥