________________
३७०
धर्मवर्द्धन ग्रन्थावली
नवग्रही-न्यायपरीक्षा सख्ये सत्यपि दहना द्रक्षति यन्नं विचक्षणा त्रयथा। ग्रहराजो ग्रहराजी हिमाशुमंगारकादर्वाक् ॥१॥ शीताद्विभ्यति सर्व शीतातिर्भवति दुःसहा सततम् । अङ्गारकमुष्णाशुं तत्तिष्ठत्यन्तरा हिमरुक ॥२॥ यत्रायाति कुपुत्रो जनयति वैरं हि जनकपुत्राणाम् । यद्विग्रह गृहालौ सोऽयं सोमस्य सौम्यस्य ॥३॥ निवसति यद्यपि दैवाद् नः क्रूराक्ररयो द्वयोर्मध्ये । सत्प्रकृतेरनुभावाचः सौम्यः सौम्य एव स्यात् ।।४।। गुरुरधिकः सर्वगुण गुरुसेवा नैव निःफला भवति । समया गुरु वसन्तौ ग्रहावुभौ बुधकवी जातौ ॥५॥ तारुण्ये सति शुक्र वोभूयन्तेऽसमे शुभा कामाः । क्तदभावे तदभावाच्छुक्रवल को न कामयते ।। उच्चपदादिस्थित्या पितुरुक्त्याचलति वैपरीताद्यः । सत्याभिधो बुधोक्त्या सन्दो मत्या पुनर्गत्या || पण्यमृत पेन्तु तुदति सुधाशु विधु तुदः साक्षात् । लप्ट्वास्वादो लोके शी छिन्नेऽपि न हि तिष्ठन् ॥८॥ स्वस्वामिनं विनाऽपि हि निजशक्त्या कार्यसिद्धिमातनुते । किं नो कवन्धरूपः केतुः स्तुत्यो ग्रहश्रेणी ।।६।। श्रेष्ठा सुवर्णरचितां नवग्रहीं मुद्रिका सुधर्ममतिः । प्रीत्या परीक्षमाणाः परीक्षते तत्त्वरत्नानि ||१०||