________________
संस्कृत स्तोत्रादि सग्रह
३६६
(६) श्रीपावलघुस्तवनम् भजेऽश्वसेन-नन्दनं मुहुर्विधाय वन्दनं,
न रागिणो हि के नरा इने जिने सुदृग्धराः ॥१॥ सता विपश्चिता मता सदेव सुप्रसादता,
विधेहि पार्श्वदेवते मयि क्रमाब्जयो रते ॥२॥ अभीष्ट युष्मया मया प्रवृत्य ते त्वदाज्ञया,
न दद्यते कृपोदयाद्विभो ममोद्यता अयाः ॥३॥ चरीकरीति ते यशः प्रससरीति तद्यशः,
वरीवरीति ते पदं स वर्वरीति ते पदं ॥४॥ समस्तदुःखनाशनं विभो तवानुशासनं,
तदस्तु मे पुनर्धनं सुजैनधर्मवद्धनं ॥५॥
श्री ऋषभदेव स्तवनम् जय वृपभ वृषभवृपविहितसेव, सेवकवाञ्छितफलफलद देव । देवादेवाचितपादपद्म, पद्माननपूरितभूरिपद्म ॥१॥ पद्माङ्गजमदगजगजविपक्ष, पक्षीकृतजगदुपकारलक्ष । लक्षितसमलोकालोकभाव, भावितसूनृतसुगुणस्वभाव ॥२॥ भावारितमोभरतरणिरूप, रूपस्थित रूपातीत-रूप । रूपित सद् यज्ञसुधर्मशील, शीलित शाश्वतशिवसौख्यलील॥३॥
२४