SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३६८ धर्मवर्द्धन ग्रन्थावली जरिहपीति विलोक्य सना जिनं मम मनोऽत्र शिखीव घनाघनं । मिलति वै यदि वाञ्छितदायक स्तमनुसृत्य न वष्टि सुखाय कः ॥ ३ ॥ लघुवया अपि यः सवयाः सता निजगुणैः प्रवभूव तनूभृता। अहियुगाय यकोज्ज्वलते ददे सुरपद स जिनो भवतां मुदे ॥ ४ ॥ शमदमादिगुणैरति सुन्दर स्तव जिनेश विराजति सवरः । परिभृतो मणिभिः सुयशश्चणः । क्षितितले किमु भाति न रोहणः ।।५।। तव यशश्च गुणान्निगमं पदं, वचनतो मनसस्तनुतो मुदः । वदति वेत्ति च विंदति वंदते, विधिरयं जिन यस्य स नन्दति ॥६॥ गुणचनो भुवि पार्श्वजिनेश्वरः सम इहाऽस्ति न येन परः सुरः। जित इनो महसा यशसा शशी ___ नमति तं सततं मुनिधर्मसी: ॥७॥ इति छेकानुप्रासपादान्त-द्रुतविलम्वित छन्दोमर्य पार्श्वजिनलघु-स्तवनम्
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy