________________
३६८
धर्मवर्द्धन ग्रन्थावली
जरिहपीति विलोक्य सना जिनं
मम मनोऽत्र शिखीव घनाघनं । मिलति वै यदि वाञ्छितदायक
स्तमनुसृत्य न वष्टि सुखाय कः ॥ ३ ॥ लघुवया अपि यः सवयाः सता
निजगुणैः प्रवभूव तनूभृता। अहियुगाय यकोज्ज्वलते ददे
सुरपद स जिनो भवतां मुदे ॥ ४ ॥ शमदमादिगुणैरति सुन्दर
स्तव जिनेश विराजति सवरः । परिभृतो मणिभिः सुयशश्चणः
। क्षितितले किमु भाति न रोहणः ।।५।। तव यशश्च गुणान्निगमं पदं,
वचनतो मनसस्तनुतो मुदः । वदति वेत्ति च विंदति वंदते,
विधिरयं जिन यस्य स नन्दति ॥६॥ गुणचनो भुवि पार्श्वजिनेश्वरः
सम इहाऽस्ति न येन परः सुरः। जित इनो महसा यशसा शशी ___ नमति तं सततं मुनिधर्मसी: ॥७॥ इति छेकानुप्रासपादान्त-द्रुतविलम्वित छन्दोमर्य
पार्श्वजिनलघु-स्तवनम्