________________
सस्कृत स्तोत्रादि संग्रह अन्यापोह, ध्यात्वा सोऽहं श्रेण्यारोह, क्षिप्त्वा मोहं ।। १० ।। तचाचल्यं, हत्वा शल्यं प्रापत्कल्यं, यः कवल्यं ॥ ११ ॥ द्व' आयात-स्तत्सेवातः श्रीविद्यातः, सातत्रातः ॥ १२ ॥ तव्याख्यानं, तस्य ध्यानं तत्त्वज्ञानं, भूयात्प्यान ॥ १३ ।। अन्याऽनीह, स्तद्भक्तीहः,
धर्मात्सीह-स्तं स्तौतीह ।। १४ ।। इति श्री चतुरक्षरायाप्रतिष्ठायाजातौ कन्यानाम छंदोवृहतम्तवनं
(५) पावलघुस्तवनम्
(द्रुतविलम्बितछन्दः) प्रवरपार्श्वजिनेश्वर पत्कजे, '
भयहरे भविभावुकदे भजे । य इमके न कदापि नरस्त्यजे
तमिह सद्रमणीवरमासजेन् ॥ १॥ उदितमेतदहः सफल नशं,
सफलना च नयामि तथा दृशं । जिनप दर्शनतो भव एप मे
सफल एव गुणाः सफलाः समे ॥ २॥