________________
धर्मवद्धन ग्रन्थावली इह जिनाधिपदुःपमवारके,
किल मया किमऽदायि न वारके ॥४॥ राका भवानिव भवानिह भात्यतोऽपि,
श्रेष्ठाः स्तुवन्ति शुभवन्तमहो भवन्तं । छिन्नार्तिराप्तभवता भवतापकी,
तस्मै सदाऽत्र भवते भवते नमः स्तात् ।। १०॥ देवोऽधिकः प्रभवतो भवतो न कोऽपि,
सेवाज जिष्णु-भवतो भवतोऽतिरम्या। सद्भक्तिरा भवति यं भवति प्रक्लप्ता,
प्रोप्तातया शिवफला जिनधर्मसीता ।। ११ ।।
श्रीनेमिस्तवनम्
जिगाय यः प्राज्यतरस्मराजी,
तत्याज तूण रमणीश्च राजीम् । राजेव योगीन्द्रगणे व्यराजीद्
देयात्स नेमि वहुसौख्यराजीः ॥१॥ निजकुलकुलरत्नं वाञ्छितार्थच रत्न,
तमसि गगनरत्न चित्कला रात्रिरत्नम् । नमितसकलदेवः क्रोधदावैकदेवः,
प्रभवतु सुमुदे वः सतत नेमिदेवः ॥२॥