Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
३५६
धर्मवर्द्धन ग्रन्थावली
तस्यापि स्वाम्यसि जिनपते धर्मनाथाभिधाना,-- न्मन्ये तेनाहमिति हि भवच्छशो नास्ति कोऽपि ॥१॥
___ (शार्दूलविक्रीडितं) शान्तिः शान्तिमनाः स नाहितकरः सेवन्ति शान्ति बुधा---
स्तायन्ते मम शान्तिना सुमतयस्तस्मै नमः शान्तये । शान्तेः कान्तिधरो परो न हि सुरः शान्तेरहं सेवकः, शान्तौ तिष्ठति मन्मनश्चसततं शान्ते । सुसातं कुरु ॥१६।।
(स्रग्विणी) चिन्मयं मद्रदं कुंथुतीर्थकर विश्वविश्वेशमीडे मुदा शङ्कर । दुष्टकौवधूकांवकाहस्कर, पुण्यकृत्पुण्यसद्रत्न-रत्नाकरं ॥१७॥
(वसन्ततिलका) नाम्नीह यद्यरजिनस्य सदा श्रुते च,
नश्यन्ति लवरिजना हि किमत्र चित्रम् । आकर्णिते बत निनादभरे मृगारे
स्तिष्ठन्ति किं मृगगणा बलिनोऽपि बाढ़ ॥१८
(मालिनी) द्विजपतिदलभालं मल्लिनाथं सुभालं
प्रहतविपयजालं छिन्नदुःखाब्जनालं। अमितसुगुणशाल प्रातनिर्वाणशालं,
भविक-पिक-रसालं स्तौमि नित्यं त्रिकाल ॥१६॥

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478