Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 449
________________ ३६८ धर्मवर्द्धन ग्रन्थावली जरिहपीति विलोक्य सना जिनं मम मनोऽत्र शिखीव घनाघनं । मिलति वै यदि वाञ्छितदायक स्तमनुसृत्य न वष्टि सुखाय कः ॥ ३ ॥ लघुवया अपि यः सवयाः सता निजगुणैः प्रवभूव तनूभृता। अहियुगाय यकोज्ज्वलते ददे सुरपद स जिनो भवतां मुदे ॥ ४ ॥ शमदमादिगुणैरति सुन्दर स्तव जिनेश विराजति सवरः । परिभृतो मणिभिः सुयशश्चणः । क्षितितले किमु भाति न रोहणः ।।५।। तव यशश्च गुणान्निगमं पदं, वचनतो मनसस्तनुतो मुदः । वदति वेत्ति च विंदति वंदते, विधिरयं जिन यस्य स नन्दति ॥६॥ गुणचनो भुवि पार्श्वजिनेश्वरः सम इहाऽस्ति न येन परः सुरः। जित इनो महसा यशसा शशी ___ नमति तं सततं मुनिधर्मसी: ॥७॥ इति छेकानुप्रासपादान्त-द्रुतविलम्वित छन्दोमर्य पार्श्वजिनलघु-स्तवनम्

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478