Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 452
________________ सस्कृत स्तोत्रादि सग्रह ३७१ शान्तिनाथस्तवनम् स्तुवन्तु त जिन सदोपकारतालताधनं, स्वदेहदानतो यको ररक्ष रक्तलोचनम् । प्रसूदर स्थितेन सच्छुनंयुता प्रयुजिता, त्वरा निजाःप्रजाज्जा राजा विवर्जिताःकृवाः १ अवाप्य येन जन्म चक्रवर्तिता प्रतिता, जगत्प्रभुत्वमाग्य कीर्तित्र्तिकी च नात्तता। अभीष्टदा दिवस्तरुर्घटो मणि स्त्रयोऽप्यमी, अनुत्वका तकास्तु सेवते सना सना भ्रमी ।। २॥ स्वकीयसेवकाय यः सुखं ददाति सत्वरं, ततो मुदा तमाचिरेयमाचिरेयमीश्वरं । नमो नमोऽस्तु ते त्वया समो न कोऽप्यहो ऋभुः सुधर्मशीलने भवेभवेस्त्वमेव मे विमुः॥३॥ -: : (७) श्रीगौडीपार्श्वनाथस्तवनम् प्रणमति यः श्रीगौडीपावं, पद्मा तस्य न मुञ्चति पावं, सुगुणजनं सुषमेव । कीर्तिस्फूतिरहो ईदृक्षाः यस्यजगति जागति समक्षा, ननमीह तमेव ।। १॥

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478