Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 450
________________ संस्कृत स्तोत्रादि सग्रह ३६६ (६) श्रीपावलघुस्तवनम् भजेऽश्वसेन-नन्दनं मुहुर्विधाय वन्दनं, न रागिणो हि के नरा इने जिने सुदृग्धराः ॥१॥ सता विपश्चिता मता सदेव सुप्रसादता, विधेहि पार्श्वदेवते मयि क्रमाब्जयो रते ॥२॥ अभीष्ट युष्मया मया प्रवृत्य ते त्वदाज्ञया, न दद्यते कृपोदयाद्विभो ममोद्यता अयाः ॥३॥ चरीकरीति ते यशः प्रससरीति तद्यशः, वरीवरीति ते पदं स वर्वरीति ते पदं ॥४॥ समस्तदुःखनाशनं विभो तवानुशासनं, तदस्तु मे पुनर्धनं सुजैनधर्मवद्धनं ॥५॥ श्री ऋषभदेव स्तवनम् जय वृपभ वृषभवृपविहितसेव, सेवकवाञ्छितफलफलद देव । देवादेवाचितपादपद्म, पद्माननपूरितभूरिपद्म ॥१॥ पद्माङ्गजमदगजगजविपक्ष, पक्षीकृतजगदुपकारलक्ष । लक्षितसमलोकालोकभाव, भावितसूनृतसुगुणस्वभाव ॥२॥ भावारितमोभरतरणिरूप, रूपस्थित रूपातीत-रूप । रूपित सद् यज्ञसुधर्मशील, शीलित शाश्वतशिवसौख्यलील॥३॥ २४

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478