Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
३६२
धर्मवर्द्धन ग्रन्थावली
वामागज दरभरागगज भजन्ते,
ते जन्तवो नव-नवोदयता लभन्ते भूमीरुहो हि समयामलयं वसन्तो,
गच्छन्ति किन शुभचन्दनता समेऽपि ॥४॥ इत्थ सदैव समसस्कृतशब्द शोभ,
यः पापठीति मनुजः स्तवनं यशोभवे । स बीयते विजयहर्पसुख सलीलः,
पाव शितु स्मरणतः शुभधर्मशीलः ॥ ५॥1॥
(२) पार्श्वजिनलघुस्तवनम् विश्वेश्वराय भवभीति निवारणाय
सताप-पादप निवारण वारणाय । सत्यक्तमाय सजलावुढनीलकाय,
तुभ्य नमोऽस्तु सततं जिननायकाय ॥१॥ सम्मोहमारुतसुरेशधराधराय ।
मुक्त्यगनाप्रणयपुञ्जकृतादराय । दुःकर्मकाष्ठ-भरकाननपावकाय,
तुभ्यं नमोऽस्तु सततं जिननायकाय ॥२॥ सज्जन्तु वाछितसुदानसुरमाय,
कंदर्पसर्पहरणे गरुडोपमाय ।

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478