________________
३६२
धर्मवर्द्धन ग्रन्थावली
वामागज दरभरागगज भजन्ते,
ते जन्तवो नव-नवोदयता लभन्ते भूमीरुहो हि समयामलयं वसन्तो,
गच्छन्ति किन शुभचन्दनता समेऽपि ॥४॥ इत्थ सदैव समसस्कृतशब्द शोभ,
यः पापठीति मनुजः स्तवनं यशोभवे । स बीयते विजयहर्पसुख सलीलः,
पाव शितु स्मरणतः शुभधर्मशीलः ॥ ५॥1॥
(२) पार्श्वजिनलघुस्तवनम् विश्वेश्वराय भवभीति निवारणाय
सताप-पादप निवारण वारणाय । सत्यक्तमाय सजलावुढनीलकाय,
तुभ्य नमोऽस्तु सततं जिननायकाय ॥१॥ सम्मोहमारुतसुरेशधराधराय ।
मुक्त्यगनाप्रणयपुञ्जकृतादराय । दुःकर्मकाष्ठ-भरकाननपावकाय,
तुभ्यं नमोऽस्तु सततं जिननायकाय ॥२॥ सज्जन्तु वाछितसुदानसुरमाय,
कंदर्पसर्पहरणे गरुडोपमाय ।