________________
सस्कृत स्तोत्रादि सग्रह
योगीश्वराय शिवशालिवने शुकाय,
तुभ्यं नमोऽस्तु सततं जिननायकाय ॥ ३ ॥ दारिद्रय-रेणु भर-सहरणाम्बुदाय,
सम्पत्ति-सिद्धि सुयशः सुखबोधदाय । आजन्मदुःखगणपल्लवलावकाय,
तुभ्यं नमोऽस्तु सततं जिननायकाय ।।४।। देवाऽसुरप्रणतपाद सरोरुहाय,
कुन्देन्दुमण्डलसमुज्ज्वलचिद्गृहाय । निःसंख्यदुःखदगदक्षय कारकाय,
तुभ्यं नमोऽस्तु सतत जिननायकाय ।। ।। पूर्णक्षपारमण शुभ्रकलाकलाय
सत्कीर्ति संभृतदिगीश्वरमण्डलाय । लीलाऽऽलयाय विकचाम्बुरुहाम्बकाय,
तुभ्य नमोऽस्तु सततं जिननायकाय ॥६॥
, (कलश )
इत्थं विश्वयमश्वसेननरराड-वशाजघस्राधिपं, सद्वामोदर शुक्तिमौक्तिकनिभ कल्काग भङ्गद्विपम् । श्रीपाश्वं विजयादिहर्प सहिताः स्युः सस्तुवन्तो नराः,
पार्श्वेश बहुधर्मवर्द्धनधनं चिद्रनरत्नाकराः ॥७
-
-
-