Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
धर्मवर्द्धन ग्रन्थावली
द्वन्द्व बहुव्रीहिपरिग्रहादि
रूपं विरूपं च न कर्म धारयन् । शत्रावशत्रावपि न द्विगुत्वं,
यद्यद्वदस्तद्धितमेव लोके ॥४॥ नित्यं यथाख्यातक्रियाकृतो ये,
तान्सोपसर्गान्न चिकीर्षमाणाः । विभूञ्च भावं विजहच कर्म, न कर्मकत्तत्वमुशंस्तथोक्त्या ॥ १० ॥
( अष्टभिः कुलकम् ) विराजतेऽयं किल कामकुम्भः,
स्वामिस्तव प्राज्ययशः समूहः । नो चेत्कथं पूरयतीह नित्यं,
वाढं कवीना मन ईप्सितञ्च ।। ११ ।। सतः सवाभिनयं नयन्ती,
सरागरंगाय रभागरंगे । दिशं दिशं चारुशं दिशन्ती,
नन्नति कीर्तिस्तव नर्तकी च ॥ १२ ॥ म्विदयमाद्रियते सुगुणै सखे,
स्विदयमाद्रियते सुगुणानिति । सुगुणमैन्य हि वीर जिनाधिपं,
बुधजना विमृशन्ति भृशं मिथः ।। १३ ॥

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478