________________
धर्मवर्द्धन ग्रन्थावली
द्वन्द्व बहुव्रीहिपरिग्रहादि
रूपं विरूपं च न कर्म धारयन् । शत्रावशत्रावपि न द्विगुत्वं,
यद्यद्वदस्तद्धितमेव लोके ॥४॥ नित्यं यथाख्यातक्रियाकृतो ये,
तान्सोपसर्गान्न चिकीर्षमाणाः । विभूञ्च भावं विजहच कर्म, न कर्मकत्तत्वमुशंस्तथोक्त्या ॥ १० ॥
( अष्टभिः कुलकम् ) विराजतेऽयं किल कामकुम्भः,
स्वामिस्तव प्राज्ययशः समूहः । नो चेत्कथं पूरयतीह नित्यं,
वाढं कवीना मन ईप्सितञ्च ।। ११ ।। सतः सवाभिनयं नयन्ती,
सरागरंगाय रभागरंगे । दिशं दिशं चारुशं दिशन्ती,
नन्नति कीर्तिस्तव नर्तकी च ॥ १२ ॥ म्विदयमाद्रियते सुगुणै सखे,
स्विदयमाद्रियते सुगुणानिति । सुगुणमैन्य हि वीर जिनाधिपं,
बुधजना विमृशन्ति भृशं मिथः ।। १३ ॥