SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ धर्मवर्द्धन ग्रन्थावली द्वन्द्व बहुव्रीहिपरिग्रहादि रूपं विरूपं च न कर्म धारयन् । शत्रावशत्रावपि न द्विगुत्वं, यद्यद्वदस्तद्धितमेव लोके ॥४॥ नित्यं यथाख्यातक्रियाकृतो ये, तान्सोपसर्गान्न चिकीर्षमाणाः । विभूञ्च भावं विजहच कर्म, न कर्मकत्तत्वमुशंस्तथोक्त्या ॥ १० ॥ ( अष्टभिः कुलकम् ) विराजतेऽयं किल कामकुम्भः, स्वामिस्तव प्राज्ययशः समूहः । नो चेत्कथं पूरयतीह नित्यं, वाढं कवीना मन ईप्सितञ्च ।। ११ ।। सतः सवाभिनयं नयन्ती, सरागरंगाय रभागरंगे । दिशं दिशं चारुशं दिशन्ती, नन्नति कीर्तिस्तव नर्तकी च ॥ १२ ॥ म्विदयमाद्रियते सुगुणै सखे, स्विदयमाद्रियते सुगुणानिति । सुगुणमैन्य हि वीर जिनाधिपं, बुधजना विमृशन्ति भृशं मिथः ।। १३ ॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy