SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि संग्रह ३५६ गृहात्परिव्रज्य चरित्रलोल्या-, ___ मन्ये विसस्मार स शब्दविद्याम् ।।३।। म तत्र संज्ञाविधिना समानैः, सहाऽपि सन्ध्यक्षरता विधित्सन् । ये नामिनस्तेषु गुणञ्च वृद्धि मवाधपूर्व युगपच्चिकीर्षन् ॥ ४॥ धित्सन् हसत्वं न हि निःस्वरेषु, तथान्त्ययोर्व रसयो विसर्गम् । नाम्नः शत त्र्युत्तरमन्त्रयुञ्जन् , विभक्तिभिस्तस्य च नाशमाशु ॥५॥ लिङ्गत्रयोच्छेदमपि प्रकुर्वन् , न युष्मदस्मत्स्वपरापरत्वं । अग्रोपसर्गा व्यय कारकं च, स्त्रीप्रत्ययं तत्र मनागपीच्छन् ॥ ६ ॥ वर्णम्य लोपं न तथा विकारं, न वर्णनाशं च वदन्निरुक्तं । कदापि नो विग्रहकारकेपु, प्रकल्पयन्नेव विकल्पभावम् ॥ ७ ॥ वर्णा विशुद्धार्थविभक्तयो ये, तेपा समास न समीहमानः । सुखाऽव्ययीभावपदं यत्र लिासुः सदा तत्पुरुपप्रधानः ॥ ८॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy