________________
संस्कृत स्तोत्रादि संग्रह
३५१
श्रीजिनकुशलसूरीणामष्टकम्
यो नातृनिव सेवकानपि सदा वर्भत्ति कुर्वन मुदं,
विच्छिदन वियदं ददच्छुभपदं सपादयन् सपर्दै । मन्यन्ते हि यकं पितामहतया विश्वेऽत्र विश्वे जनाः,
सोऽय वः कुशलानि जैनकुशलश्वकर्तु विद्याचणः ।। येऽरण्येपु पिपासवः प्रपतिता ध्युगुरु मानसे,
नानागत्यवितत्यमेघमतुलं वः पाययामास यः । योऽचाप्येप उदन्यतो वहुजनान के धापयेद्धयानतः,
सोऽयं वः कुशलानि जैनकुशलश्वकर्तु विद्याचणः।२। लोलोलोलति मिंगला कुलतमे सिन्धावगाधे भृशं,
मज्जन्त प्रविलोक्य सेवकगण सत्रा वहित्रेण वै । यस्तूणति मतीतरत्सकुशलदं दोा गृहीत्वा दृढं,
सोऽयं वः कुशलानि जैनकुशलश्वक विद्याचणः ।। वारीशोत्तरणे रणे प्रहरणे नागे नगे पन्नगे,
झंझाया विकटे झषे झषकुटे घट्टरघट्ट वटे । ध्यानावस्य मनागपीह लभते नो ईतिभीती नरः,
सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।४। त्व चेदेनमनेनस सकृदपि स्नेहादसेविष्यथाः,
रामे वेत्य रमा मनोरमतमा त्वा पर्यपासिष्यत ।