SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि संग्रह ३५१ श्रीजिनकुशलसूरीणामष्टकम् यो नातृनिव सेवकानपि सदा वर्भत्ति कुर्वन मुदं, विच्छिदन वियदं ददच्छुभपदं सपादयन् सपर्दै । मन्यन्ते हि यकं पितामहतया विश्वेऽत्र विश्वे जनाः, सोऽय वः कुशलानि जैनकुशलश्वकर्तु विद्याचणः ।। येऽरण्येपु पिपासवः प्रपतिता ध्युगुरु मानसे, नानागत्यवितत्यमेघमतुलं वः पाययामास यः । योऽचाप्येप उदन्यतो वहुजनान के धापयेद्धयानतः, सोऽयं वः कुशलानि जैनकुशलश्वकर्तु विद्याचणः।२। लोलोलोलति मिंगला कुलतमे सिन्धावगाधे भृशं, मज्जन्त प्रविलोक्य सेवकगण सत्रा वहित्रेण वै । यस्तूणति मतीतरत्सकुशलदं दोा गृहीत्वा दृढं, सोऽयं वः कुशलानि जैनकुशलश्वक विद्याचणः ।। वारीशोत्तरणे रणे प्रहरणे नागे नगे पन्नगे, झंझाया विकटे झषे झषकुटे घट्टरघट्ट वटे । ध्यानावस्य मनागपीह लभते नो ईतिभीती नरः, सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।४। त्व चेदेनमनेनस सकृदपि स्नेहादसेविष्यथाः, रामे वेत्य रमा मनोरमतमा त्वा पर्यपासिष्यत ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy