________________
धर्मवद्धन ग्रन्थावली
इत्यादिश्य वयस्य मिभ्यमनुजा यम्याहिमर्चन्त्यहो।
सोऽय वः कुशलानि जैनकुशलश्चकर्तुं विद्याचणः ।। धन्या 'जैतसिरी' प्रमू जनयिता मत्री च जलागरो'
यस्म जन्म ददी ददौ यतिगुणान् श्रीजैनचन्द्रो गुमः । व्युत्पन्नाय तु सूरिमंत्रसहित सौव पद दत्तवान्,
सोऽय वः कुरालानि जैनकुशलश्चकतु विद्याचणः॥६॥ श्रेयः श्रेयस ओजसा शुभयशा यःस्वर्गमध्यासितो,
नेदीयानिव हर्पयत्यनुदिनं भक्तान् दवीयानपि । यो लोके कमलाकरान् रविरिव प्रौढ प्रतापोद्यतः,
सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।।जा दद्यादय धनीयते बहुधनं स्त्रीकाम्यते सुस्त्रियः,
__ यो भक्ताय जिगीयते च विजय सुत्ये सुतान् दासते । यत्कीतिः प्रसरीसरीति सततं को कौमुदीव स्फुटं,
सोऽयं वः कुशलानि जैनकुशलश्चकर्तु विद्याचणः ।।८।। सत्काव्याष्टकमष्टधीगुणयुतो दः पूतरूपो पटुः,
सच्चेता उपवणव ह्यहरहर्यः सप्तकृत्वः पठेत् । तस्मै श्री विजयादिहर्पगुरुता सद्धर्मशीलोदयो,
दादाति प्रभुरेप जैनकुशलः साक्षादिव स्वद्र मः ॥६॥ .
इनि श्रीजिनकुशलमूरीणामष्टकम्