Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 430
________________ ॐनमः सिद्धेभ्यः सरस्वत्यष्टकम् प्राग्वाग्देवि जगज्जनोपकृतये, वर्णान द्विपञ्चाशतम्, __या वाप्सी निजभक्तटारकमुखे, केदारके बीजवन् । तेभ्यो ग्रन्थ-गुलुञ्छकाः शुभफला, भूता प्रभूतास्तकान् , सैवाचापि परःशतान् गणयसे सकस्फोरणाछमतः ॥१॥ यातेति प्रात प्राततुिति ग्मिात-- विद्याजातः सश्रीसातस्तेपा जातः प्रख्यातः। एता भ्रातर्भक्त्युध्रातः स्नेहस्नातः स्वाख्यातः सेवस्वातश्चितृष्णातः शास्त्रेषु स्यान्निष्णातः ॥२॥ शिक्षाछदश्च कल्पः सुकलितगणितं, शब्दशास्त्रं निरुक्ति वदाश्चत्वार इष्टा भुवि विततमते धर्मशास्त्रं पुराणं । मीमांसाऽऽन्वीक्षिकीति त्वयि निचितभृतास्ताःषडष्टाऽपिविद्यास्तत्त्वं विद्यानिपद्या किमु किमसिधिया सत्रशाला विशाला ||३|| सुवृत्तरूपःसकलः सुवर्णः प्रीणन् समाशा अमृतप्रसूर्गी. तमःप्रहर्ता च शुभेपु तारके हस्ते विधुःकिं किमु पुस्तकस्ते ॥४॥

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478