Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner

View full book text
Previous | Next

Page 431
________________ ३५० धर्मवर्द्धन ग्रन्थावली पदार्थसार्थदुर्घटार्थचित्समर्थनक्षमा, सुयुक्तिमौक्तिकैकशुक्तिरत्रमूर्तिमत्प्रमा। प्रशस्तहस्तपुस्तका समस्त शास्त्रपारदा, __ सता सका कलिंदका सदा ददातु सारदा ।।। मंद्र मध्यश्च तारैः क्रमततिभिरुरः कण्ठमूर्द्धप्रचारैः, ____सप्तस्वा प्रयुक्तैः सरगमपधनेत्याख्ययाऽन्योन्यमुक्तः । न्कन्धेन्यस्य प्रवालं कलललितकलं कच्छपी वादयंती, रम्यास्या सुप्रसन्ना वितरतु वितते भारती' भारती' मे ॥३॥ भातो भातः श्रवणयुगले कुडले मण्डले वै, ___ चान्द्रार्कीये स्वतः उत ततो निःसृतौ पुष्पदन्तौ । श्रावं श्रावं वचनरचना मेदुरीभूय चास्याः, संसेवेते चरणकमलं राजहंसाभिधातः ॥ ७ ॥ अमित नमितकृष्टे तद्धिया सन्निकृष्टे, श्रुतसुरि शुभद्दष्टे सद्साना सुवृष्टे । जगदुपकृतिसृष्टे सज्जनानामभीष्टे, तव सफलपरीष्टे को गुणान्वक्तुमीष्टे ॥ ८ ॥ सतेत्यमष्टकेन नष्टकष्टकेन चष्टके सतां गुणद्धि गर्द्धनः सदेव धर्मावर्द्धनः । सखे सुबुद्धिवृद्धिसिद्धिरीप्स्यते यदा सती, नमस्यतामुण्स्य साववश्य मों सरस्वती ॥६॥ इतिश्रीसरस्वत्यष्टकं विद्यार्थपूत्रै त्रिविष्टपविष्टरं १ सरस्वती। २ भा च रतिश्चेति भारतो कान्ति सुख च ददातुइत्यर्थ ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478