________________
संस्कृत स्तोत्रादि संग्रह
३४७
-
भगवद्वचनश्रद्धानात् कामितप्राप्तिर्भवतीत्याह
संसारकाननपरिभ्रमणश्रमेण,
क्लान्ताः कदापि दधते वचन कृत ते । ते नाम कामितपदे जिन देह भाज
स्वासं विहाय भवतः स्मरणाद् ब्रजन्ति ।। ४०॥ भगवद् पं दृष्ट्वा सुरूपा अपि स्वरूपमदं मुञ्चन्तीत्याह
सर्वेन्द्रियैः पटुतरं चतुरस्रशोभ
त्वां सत्प्रशस्यमिह दृश्यतरं प्रदृश्य तेऽपि त्यजन्ति निजरूपमदं विभो । ये
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥
निर्वन्धनं जिन ध्यायन्तो निर्वन्धना भवन्तीत्याह
छित्वा दृढानि जिन | कर्मनिबन्धनानि
सिद्धस्त्वमापिथ च सिद्धपद प्रसिद्धम् । एवं तवानुकरणं दधते तकेऽपि
सद्यः स्वयं विगतबन्धभया भवन्ति ।। ४२ ।। • भगवत्स्तोत्राध्ययनान् सर्वोपद्रवनाशो भवतीत्याह
न व्याधिराधिरतुलोऽपि न मारिरारं,
नो विड्वरोऽ शुभतरो न दरो ज्वरोऽपि । व्यालोऽनलोऽपि न हि तस्य करोति कष्ट ।
यस्तावक स्तवमिमं मतिमानधीते ।। ४३ ।।