Book Title: Dharmvarddhan Granthavali
Author(s): Agarchand Nahta
Publisher: Sadul Rajasthani Research Institute Bikaner
View full book text
________________
संस्कृत स्तोत्रादि सग्रह
३४५
भगवत्संस्मरणे सुरसान्निध्यमाह
कान्तारवर्त्मनि नराः पतिताः कदाचिद्
दैवात् क्षधा च तृपया परिपीडिताङ्गाः। ये त्वा स्मरन्ति च गृहाणि सरासि भूरि
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ भगवचित्तस्थिरतामाह
संनिश्चला जिन | यथा तव चित्तवृत्तिः
कस्यापि नवमपरस्य तपस्विनोऽपि । याहा सदा जिनपते । स्थिरता ध्र वस्य
ताहक कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ अथ भगवदर्शने जन्मवैरिणामपि विरोधो न भवतीत्याह
ओत्वाखवोऽहिगरुडाः पुनरेणसिंहा
अन्येऽगिनोऽपि च मिथो जनिवैरवन्धाः । तिष्ठन्ति ते समवमृत्यविरोधिनं त्वा
दृष्ट्वा भय भवति नो भवदाश्रितानाम् ।।३४।
भगवचरणशरणगतं न कोऽपि पराभवतीत्याह
यस्ते प्रणश्य चमरोऽह्नितले प्रविष्ट
स्त हन्तुमीश न शशाक भिदुश्च शक्रः । तद युक्तमेव विबुधाः प्रवदन्ति कोऽपि
नाकामति क्रमयुगाचल सश्रितं ते ॥३॥

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478