________________
संस्कृत स्तोत्रादि सग्रह
३४५
भगवत्संस्मरणे सुरसान्निध्यमाह
कान्तारवर्त्मनि नराः पतिताः कदाचिद्
दैवात् क्षधा च तृपया परिपीडिताङ्गाः। ये त्वा स्मरन्ति च गृहाणि सरासि भूरि
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ भगवचित्तस्थिरतामाह
संनिश्चला जिन | यथा तव चित्तवृत्तिः
कस्यापि नवमपरस्य तपस्विनोऽपि । याहा सदा जिनपते । स्थिरता ध्र वस्य
ताहक कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ अथ भगवदर्शने जन्मवैरिणामपि विरोधो न भवतीत्याह
ओत्वाखवोऽहिगरुडाः पुनरेणसिंहा
अन्येऽगिनोऽपि च मिथो जनिवैरवन्धाः । तिष्ठन्ति ते समवमृत्यविरोधिनं त्वा
दृष्ट्वा भय भवति नो भवदाश्रितानाम् ।।३४।
भगवचरणशरणगतं न कोऽपि पराभवतीत्याह
यस्ते प्रणश्य चमरोऽह्नितले प्रविष्ट
स्त हन्तुमीश न शशाक भिदुश्च शक्रः । तद युक्तमेव विबुधाः प्रवदन्ति कोऽपि
नाकामति क्रमयुगाचल सश्रितं ते ॥३॥