Book Title: Dhanya Shalibhadra Mahakavyam Author(s): Purnabhadra Gani Publisher: Jindattasuri Gyanbhandar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ १ ॥ www.kobatirth.org ॥ अर्हम् ॥ श्रीमजिनपतिसूरि शिष्य पूर्णभद्रगणि विरचितम् ॥ धन्यशालिभद्र - माहाकाव्यम् ॥ नमः सर्वज्ञाय । श्रीनाभिनन्दनो भास्वान्, सत्पथं प्रथयत्वसौ । गोभिराविश्वकारार्थान, यः सचम हरिं यः प्रीणयामास, मधुरैर्वचनामृतैः । श्रीमान् पार्श्वजिनो नेमि-वीरः स भवतोऽवतात् ॥ २ ॥ मनोरमपदन्यासा, सदङ्गरुचिरा सदा । नन्द्याद्गीर्विशदश्लोका, जिनमूर्त्तिरिवामला ॥ ३ ॥ वाग्मिग्रामशिरोरत्नं, वन्देऽमयैश्वरस्तुतम् । भक्त्या सुमेधसां धुर्य श्रीमज्जिनपतिं गुरुम् ॥ ४ ॥ इति स्तुत्यस्तुतिक्षुण्ण - प्रत्यूहव्यूहसम्भवः । ग्रथयामि कथापीठं, सूत्रधार हवादितः ॥ ७ ॥ मानुष्यं प्राप्य दुःप्रापं, भ्रष्टं रत्नमिवाम्बुधौ । धर्म एव विधातव्यो, नरैः स्वहितकामिभिः ॥ ६ ॥ दानशील तपोभाव — भेदैः, स च चतुर्विधः । कथितस्तीर्थनाथायै - निःश्रेयससुखप्रदः ॥ ७ ॥ तत्र शीलं सुदुः पालं. गृहिभिगृहसंस्थितैः । बाह्यमाभ्यन्तरं चैव तपोऽप्यत्यन्तदुश्चरम् ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ प्रभुपक्षे वाणिभिः, सूर्यपक्षे च किरणैः २ सज्जना एव चक्रवाकास्तान् अभिनन्दयतीत्येवं शीलः ३ फणीन्द्रम् पार्श्वः, कृष्णं नेमिः शक्रन्द्र । वीरः प्रीणयामासेत्यन्वयः ४ सरस्वती देवीं. ५ वक्तृसमूहमुकुटम्. ६ पूज्यस्तवेन नाशितो विघ्नसमूहस्य संभवो येन सः For Private and Personal Use Only महाकाव्यम् सर्गः १ ॥ १ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 117