Book Title: Critical Introduction to Panhavagara
Author(s): Amulyachandra Sen
Publisher: Amulyachandra Sen

Previous | Next

Page 36
________________ 29 1 IS yam1), gahanam ca mammanam3) ca numam3) which would be a vedha if we drop the ca between gahanam and mammanam, and overlook the metrical irregularity in (vala) yam gaha° which oo and not an amphibrachys The other words of interest in this list are avatthugam (the third epithet under no 6) which has been explained as avidyamānam vastu abhidheyo 'rtho yatra tad avastu, avahiyam (no 28) which is explained as apasada nindya dhir yasmims tad apadhikam Abh also notes a päthân ānāıyam jin'ādeśam atıgacchatı atıkrāmatı yat tad ājñā'tigam, and, uvahı-asuddham where upadhi means māyā Chap 3 (p 43 a) I Here the list runs thus corikkam, para hadam, adattam, kūrı-kadam, para-lābho, asamjamo, para-dhanammi gehi, lolikkam, takkarattanam ti ya, avahāro, hatthalattanam, pāva-kamma-kara5 nam, tenikkam, harana-vippanāso, ādıyaṇā lumpană dhanāṇam, appaccao, avilo, akkhevo, khevo, vikkhevo, kudaya, kula-masiya, kankhā, lālappana-patthana ya, vasanam, iccha-mucchā ya, tanha-geh1, nıyadı-kammam, a paraccham ti vi ya 10 tassa eyanı evam ādīni nāmadhejjäni honti tisamadınna-dānassa pāva-kali-kalusa-kamma-bahulassa äne - 1) vakratvāt, Abh 2) manmanam câsphutatvāt, Abh 3) hiding, chadayatı, see Hem iv 21 gaim -- Chap 4 (p 66 b) . It has these vedhas a bambham, mehunam, carantam, samkappo, bahanā padānam, 15 mana-samkhobho, aniggaho, vuggaho, vighão, asilayā, gāma-dhamma-tatti, bahu-māno, bambhacera-viggho, vāvattı, virähanā, pasango, kāma-guno tti vi ya tassa eyanı eva-m-ādiņi nāma - dhejjāni honti tisam Among the other epithets in this chapter there are no words of importance, except that in connection with rāgo, Abh notes a variant rāga-cintă Chap 5 (p 92b) - There is only one vedha here, viz, pariggaho, samcao, cao, uvacao, nihānam and there is nothing of special significance in the other epithets excepting ― ―

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74