Book Title: Critical Introduction to Panhavagara
Author(s): Amulyachandra Sen
Publisher: Amulyachandra Sen

Previous | Next

Page 35
________________ 28 revert Some of the epithets used are colourless in character and have nothing to do specially with the sin in connection with which they have been mentioned, e g akıccam, ārambha-samārambho, asamjamo, para-bhava-samkāma-kārao, duggati-ppavão, bhayamkaro, anakaro, vajjo, paritāvana-anhao in chap 1, anajjam, ucchannam, ukkūlam, attam, kibbisam in chap 2, asamjamo, pāva-kammakaranam in chap 3, dappo, moho, vibhango, adhammo, asīlayā in chap 4, and, padıbandho, anattho, agutti, äyāso, amutti, and, anatthako in chap There are repetitions such as asamjamo in chap 1 and 3, niyai in chap 2 and nıyadı-kammam in chap 3, virāhanā in chaps 1 and 4, and, iccha-muccha in chap 3 and mah'icchā in chap 5 This section runs thus - - MOM Chap 1 (p 5 b) Tassa ya nāmāni imāni gonnāņi honti tisam, tam jahā pāna-vaham, ummūlanā sarīrão, avisambho, himsa-vihimsā, taha akiccam ca, ghayanā, māranā ya vahanā, uddavanā, tivāyanā ya, āram5 bha-samārambho, äuya-kammass' uvaddavo, bheya-nitthavanagālanā ya samvattaga-samkhevo, maccũ, asamjamo, kadagamaddanam, voramanam, para-bhava-samkäma-kārao, duggati-ppavão, pāva-kovo ya pāva - lobho, chaviccheo, jiviy' anta-karano, bhayamkaro, anakaro 10 ya vajjo, paritavana-anhao, vinãso, nijjavanā, lumpanā, gunānam virahana tti vi ya tassa evam-ādīni nāmadhejjāni honti tisam pāna-vahassa kalusassa kaduya-phala-desagăim, - Chap 2 (p 26b) Here we have the following vedhas 15 niratthaya-m-avatthayam ca viddesa-garahanijjam, miccha-pacchakadam ca sāti, ucchannam, ukkulam ca attam, niyayi appaccao, asamao1), asacca-samdhattanam, vivakkho2) We have another stretch of epithets abbhakkhānam ca kıbbısam, vala 1) asamyagācārah, Abh 2) rendered as vipakṣah, satyasya sukrtasya cêti by Abh, perhaps vivaksā 'desire to speak (secrets out?)' is meant, nearly in the same sense as abbhakkhānam = abhyakhyānam (no 17 in the list)

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74