Book Title: Critical Introduction to Panhavagara
Author(s): Amulyachandra Sen
Publisher: Amulyachandra Sen

Previous | Next

Page 43
________________ - 36 — quote it below in full This part, together with that dealing with the heretics, is an example of the simplest prose style that our text is capable of Avare ahammao rāya-duttham ab bhakkhānam bhanenti alıyam, – 'coro tti acorayam karentam, 'dāmariu' ttı vı ya emeva udāsīnam, dussilo' ttı ya, 'para-da ram gacchati'tti mailinti sila-kalıyam, "ayam 5 pi guru-tappao' anne emeva bhanantı (29a) uvāhanantā – ‘mitta-kalattāım sevantı', 'ayam pi lutta-dhammo', 'mo vivissambha - ghāio, pāva - kamma - kāri, agammagāmi' 'ayam durappã bahuesu ya pavagesu jut. tytti, evam jampanti macchari, bhaddake vā 10 guna - kitti - neha - paraloga - nippivāsā, evam te alıya-vayana-dacchā para-dos'uppa. yana-ppasattā vedhenti akkhaiya-biena appānam kammabandhanena muh'ari asa mikkhiya-ppalāvä, nikkheve avaharantı parassa atthammi gadhiya-giddhā, abhi15 juñjantı ya param asantaehim, luddhā ya karenti kūda sakkhittanam asaccā, atthâlıyam ca kannā'lıyam ca bhomålıyam ca tahā gavalıyam ca garuyam bhanantı ahara-gatigamanam, annam pi ya jāti-rūva-kula-sila-paccaya-māyā-nigunam cavala-pisunam param'attha-bhedaka-m-asantagam viddesa20 m-anattha-karakam pāva-kamma- mūlam | dud. dittham dussuyam amuniyam nillajjam lokagaraha nijjam vahabandha-parikilesa-bahulam Jarā-marana-dukkha-soya-nim mam, asuddha parināma-samkılıttham | bhanantı alıyâbhısamdhi-ni25 vitthā asanta-gun'udirakā ya santa-guna-nāsakā ya himsā - bhūtôvaghāiyam alıya-sampauttālvay anam sâvajja-m-akusalam sāhu-garaha nijjam adhammma - jananam bhananti aņabhigaya - punna pāvā, 30 puno vi adhikarana-kırıyā-pavattagã bahu-vi ham anatthamavamaddam appano parassa ya karenti emeva ja mpamānā, mahisa-sūkare ya sāhıntı ghāyagānam, sasaya-pasaya-rohie ya sähinti vá

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74