Book Title: Critical Introduction to Panhavagara
Author(s): Amulyachandra Sen
Publisher: Amulyachandra Sen

Previous | Next

Page 50
________________ 45 - evam te (176) puvva-kamma-kaya-samcayôvatatta niray'aggi-mah'aggi-sampalitta gädhadukkham mahab-bhayam kakkasam asayam | sārīram mānasam ca tivvam | duviham vedenti 5 veyanam pāva-kamma-käri, bahuni paliôvamasāgarôvamāim | kalunam pälenti te ahâuyam, jamakāiya-tāsitā ya saddam karenti bhiyā, kim te? “avibhāya' sāmı' bhāya' bappaꞌ tāya' jiyavamꞌ muya me, marāmi dubbalo vähi-pilio 'ham' kim dāni si evam dāruno 10 niddayo ya? mã dehi me pahare' ussās'eyam muhuttayam me dehi pasāyam karehi' mā rusa' visamāmi' gevijjam muyaha me, marāmi' gādham tanhãio aham' deha pānīyam "" 'hantā piya imam jalam sīyalam' ti ghettuna ya naraya-pālā taviyam tauyam se denti kalasena añjalīsu, datthūna ya tam 15 paveviy❜angôvanga (18a) amsu-pagalanta - pappuyaccha "chinnä tanhaiya mha" kalunāni jampamānā vippekkhantā diso-disim attānā asaranā anāhā abandhava bandhu-vippahūnā | vipalāyanti ya migā iva vegena bha'uvvigga, ghettuna bala palayamā - 20 nānam niranukampa | muham vihadettum lohadandehi kalakalam nham vayanamsi chubhanti kei jamakāıya hasantā, tena daddhā santo rasanti ya bhimani vissaraim, ruvantı ya kalunagām pārevayagā va, 25 evam palaviya-vilava-kalun'akandiya-bahu runna-rudiya-saddo] pariveviya-ruddha-baddhaya-nārak'ārava-samkulo nisattho rasiya-bhaniya-kuvi'ukkuiya-nirayapāla-tajjiya-"genha' kkama pahara' chinda' bhinda' uppādeh' ukkhanahı' kattāhi vikattāhi" ya bhujjo "hana' vihana' 30 vicchubhôcchubha' ākaddha' vikadḍha' kim na jampası sarahı pāva-kammām dukkayāım" -evam-vayana-maha-ppagabbho padisuya-sadda-samkulo tãsao saya niraya-goyarāna mahānagara-dajjhamāna-sariso | nigghoso suvvae anıttho, tahıyam neraiyānam jāijjantānam jāyanāhim, kım 35 te3 asivana - dabbhavana-jantapatthara-suitala-kkhāravāpı-kalakalanta-Veyaranı-kalamba-vāluyā-jaliya - guha-nirumbhana-usınô

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74