Book Title: Critical Introduction to Panhavagara
Author(s): Amulyachandra Sen
Publisher: Amulyachandra Sen

Previous | Next

Page 40
________________ - 33 - dies), agāra - pariyāra - bhakha - bhoyana - sayan' asanaphalaka - musala - ukhala - tata - vitat' - ātojja - vahana - vāhana - mandava - viviha - bhavana - torana - Vidanga - devakula jālay'addhacanda - nijjūga - candasālıya - veiya-nisseni-doni-cam5 geri - khila - medhaka - sabhā - pavâvasaha-gandha-mallânule vana -ambara - juya - nangala - maiya - kuliya - sandana - siyaraha - sagada - jāna - jogga - attālaga - cariyā - dāra-gopura-phalihā-janta-sūliya-lauda-musundhi-satagghi-bahu-paharan'āvaran'., uvahkharāna kae, annehi ya evam-ādiehim ba hūhi 10 karana-sa ehi himsanti te taru-gane (plant-bodies), bhanitâbhanite ya cvam -ādi | satte satta-parivajjiyā uvahanantı dadha- müdha-dāruna-mati, kohā manā māyā lobhā, hassa-rati-arati-soya-ved'. attha-jiya-kām'attha-dhamma-heum, savasā avasā 15 atthā anatthāe ya tasa-päne thāvare ya himsanti avasā manda-buddhi, savasā hananti, avasā hanantı, savasā duhao hananti, atthā hanantı, anatthā hananti, atthā anatthā duhao hanantı, hassā hanantı, vera hananti, ratiya hanantı, hassa verā-ratiya hanantı, kuddha hananti, luddhā hananti, muddhā 20 haşantı, kuddhā luddhā muddhā hanantı, atthā hanantı, dham mā hanantı, kāmā hananti, attha dhammā kāmā hanantı Kayare te) Section D - Those who kill Life Chap 1 (p 136) -- Je te soyarıyā maccha-bandhā sãuniyā vāhā kura-kanımā vāuryā diviya-bandhana-ppaoga25 tappa-gala-jala-virallag āyasi - dabbha-vaggu rā kūda-cheli-hattha | hariesā sãuniyā ya vidamsagapāsa-hatthāvana-caragā luddhaya-mahughāya-poyaghāyājeniyārāpaeniyārā sara-daha-dihıya-talāga-pallala parigālana-malana-sotta-bandhana-salıl'āsaya-sosagā visa-garassa 30 ya dāyagă uttana-vallara-davagg1- niddaya-pali. vagā kūra-hamma - kāri, ime ya bahaye milakkhu-jāti, ke te? Saka-Jayana-Sabara-Babbara-Gāya-Murund'Oda-Bhadaga-Tittiya - Pakhaniya - Kulakkha - Goda - Sihala - Pārasa - Koñc'35 Andha - Davila - Billala - Pulinda - Arosa - Doba - Pokkana - Gandhahāraga - Bahaliya - Jalla - Roma - Māsa - Bausa - Malayā

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74