Book Title: Chaturharavali Chitrastava Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 5
________________ अनुसंधान-२० नन्दनाद्या व्यथयन्ति पा वासदेवाजित ! मां सुपा नाङ्गिनां रोगततिविली वाभिधानादपि पार्श्वना व्याख्या : हे आप्त-हितकारिन् ! देव ! अजित ! श्रीनन्दनाद्या:कामक्रोधलोभमानहर्षाः पापा:- पापिष्ठाः मां व्यथयन्ति-पीडयन्ति । त्वं अवरक्ष हे सुपार्श्व-सुष्ठ-शोभनं पाश्र्वं समीपं यस्य तस्यामन्त्रणं सुपार्श्व-शोभनसमीप ! । अथ द्वितीयार्धव्याख्याः हे पार्श्वनाजिन ! अङ्गिनां-शरीरिणां रोगततिः व्याधिपरम्परा तव-भवतोऽभिधानानामतोऽपि विलीना विलयं जगाम इत्यर्थः ॥२॥ अथ तृतीय-द्राविंशतितमजिनस्तवमाह । स्थापना भ । सारपारोऽजनि मेऽद्य जा | वत्पदौ सम्भव ! यद् यजा मि श्यां स्वयं ते मदमोहमा । ना अ | नङ्गभङ्गे सति नेमिना व्याख्या : सम्भव-तृतीयजिनपते ! अहमिति जाने-ऽवगच्छामि अद्य मे- मम संसारपारोऽजनि- भवसमाप्तिर्बभूव । यद्-यस्मात् कारणाद् भवत्पदौत्वच्चरणौ यजामि-पूजयामि । अथाऽपरार्द्धव्याख्याः हे नेमिनाथद्वाविंशतितमजिन ! अनङ्गभङ्गे-कामजये सति मदमोहमानाः स्वयमात्मनो वश्यावशत्वं ययुरित्यर्थः ॥३॥ अथ चतुर्थैकविंशतितमजिनस्तवमाह । स्थापना भि | देलिमैना अभिनन्दने । न नन्द त्वमंही तव पूजया या दरिद्रेऽपि नृपे समा मे ! कथं ते मयि सा न ना | Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29